B 322-14 Vāsavadattā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 322/14
Title: Vāsavadattā
Dimensions: 26.1 x 12 cm x 19 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/292
Remarks:
Reel No. B 322-14 Inventory No. 85568
Title Vāsavadattā
Author Subandhu
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 26.1 x 12.0 cm
Folios 19
Lines per Folio 8–10
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/292
Manuscript Features
Excerpts
Beginning
❖ oṃ namo bhagavate vāsudevāya ||
karabadarasadṛśam akhilaṃ
bhuvanatalaṃ yatprasādataḥ kavayaḥ |
paśyaṃti sūkṣmamatayaḥ
sā jayati (2) sarasvatī devī || 1 ||
khinno si muṃca śailaṃ
bibhṛmo vayam iti vadatsu śithilabhujaḥ |
bharabhugnavitatabāhuṣu
gopeṣu hasan hari(3)r jayati || 2 ||
kaṭhinataradāmaveṣṭana-
rekhāsaṃdehayāyino yasya |
rājaṃti valivibhāgāḥ
sa pātu dāmodaro bhavataḥ || 3 || (fol. 1v1–3)
End
atha tayaiva sārddhaṃ kiṃ ka(7)roti kiṃ, vadati katham āste ityādi sakalaṃ vāsavadattāvṛttāṃtam apṛcchat | tatra niśāṃ dinam api ativāhya kaṃdar(8)paketuś cacāla | atrāṃtare bhagavān api marīcimālī imaṃ vṛttāṃtam iva kathayitu (!) madhyamalokam avātarat | a(9)tha vāsaratāmracuḍacūḍācakrākāraḥ | cakravākacakrasaṃkrāmitasaṃtāpatayaiva maṃdimānam udvahan | maṃdāra- (fol. 19v6–9)
Colophon
Microfilm Details
Reel No. B 322/14
Date of Filming 14-07-1972
Exposures 20
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/JU
Date 28-04-2005
Bibliography