B 322-14 Vāsavadattā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 322/14
Title: Vāsavadattā
Dimensions: 26.1 x 12 cm x 19 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/292
Remarks:


Reel No. B 322-14 Inventory No. 85568

Title Vāsavadattā

Author Subandhu

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.1 x 12.0 cm

Folios 19

Lines per Folio 8–10

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/292

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

karabadarasadṛśam akhilaṃ

bhuvanatalaṃ yatprasādataḥ kavayaḥ |

paśyaṃti sūkṣmamatayaḥ

sā jayati (2) sarasvatī devī || 1 ||

khinno si muṃca śailaṃ

bibhṛmo vayam iti vadatsu śithilabhujaḥ |

bharabhugnavitatabāhuṣu

gopeṣu hasan hari(3)r jayati || 2 ||

kaṭhinataradāmaveṣṭana-

rekhāsaṃdehayāyino yasya |

rājaṃti valivibhāgāḥ

sa pātu dāmodaro bhavataḥ || 3 || (fol. 1v1–3)

End

atha tayaiva sārddhaṃ kiṃ ka(7)roti kiṃ, vadati katham āste ityādi sakalaṃ vāsavadattāvṛttāṃtam apṛcchat | tatra niśāṃ dinam api ativāhya kaṃdar(8)paketuś cacāla | atrāṃtare bhagavān api marīcimālī imaṃ vṛttāṃtam iva kathayitu (!) madhyamalokam avātarat | a(9)tha vāsaratāmracuḍacūḍācakrākāraḥ | cakravākacakrasaṃkrāmitasaṃtāpatayaiva maṃdimānam udvahan | maṃdāra- (fol. 19v6–9)

Colophon

Microfilm Details

Reel No. B 322/14

Date of Filming 14-07-1972

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 28-04-2005

Bibliography